B 353-30 Sāmudrikaśāstra

Manuscript culture infobox

Filmed in: B 353/30
Title: Sāmudrikaśāstra
Dimensions: 25.7 x 11 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/77
Remarks:

Reel No. B 353/30

Inventory No. 60219

Title Sāmudrika

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, disordered

Size 25.7 x 11.0 cm

Binding Hole

Folios 13

Lines per Folio 8–9

Foliation figures on the vero, in the upper left-hand margin and in the middle right-hand margin above the word rāma

Place of Deposit NAK

Accession No. 2/77

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

praṇamya śirasā devaṃ candrajvalanaśobhitaṃ ||
sarvajñaṃ sarvadraṣṭāraṃ (2) sarvasya jagataḥ prabhuṃ || 1 ||

puruṣāṇāṃ tathā strīṇāṃ lakṣaṇaṃ ca samagrataḥ ||
adhamottamama(3)dhyānāṃ yathā prāha payonidhiḥ || 2 ||

śobhane hastanakṣatre grahasaumyaśubhe ravau ||
pūrvāhṇe (!) (4) brāhmaṇair yuktaḥ parīkṣeta vicakṣaṇaḥ || 3 ||

brāhmaṇaṃ prathama (!) jñeyaṃ tathā sarvāṃgalakṣaṇaṃ ||
(5) daṃtakeśanakhaśmaśrūgaṃdhavarṇasvarādibhiḥ || 4 || (fol. 1v1–5)

End

tuṃvīpuṣpasamaṃ gaṃdham athalākṣāsugaṃdhikā ||
tasyā na grasa(7)te garbho durbhagā caiva jāyate || 17 ||

caṃpakāśokapuṣpāṇāṃ yadi gaṃdho bhavet striyaḥ ||
su(8)bhagā sā bhaven nityaṃ bharttuś ca vasavarttinī || 18 ||

anyajanmakṛtaṃ karma śubhaṃ vā yadi (9) vāśubhaṃ ||
sarvābhiḥ prāpyate strībhir lakṣaṇaiś ca viśeṣataḥ || 19 || (fol. 14v6–9)

Sub-colophon

iti (2) sāmudrike lakṣaṇe puruṣalakṣaṇeṃ (!) dvādaśodhyāyaḥ || (exp. 10b1–2)
iti sāmudrike strīlakṣaṇe paṃcamodhyāyaḥ || (fol. 14v9)

Microfilm Details

Reel No. B 353/30

Date of Filming 09-10-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by MS

Date 13-11-2006