B 353-30 Sāmudrikaśāstra
Manuscript culture infobox
Filmed in: B 353/30
Title: Sāmudrikaśāstra
Dimensions: 25.7 x 11 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/77
Remarks:
Reel No. B 353/30
Inventory No. 60219
Title Sāmudrika
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, disordered
Size 25.7 x 11.0 cm
Binding Hole
Folios 13
Lines per Folio 8–9
Foliation figures on the vero, in the upper left-hand margin and in the middle right-hand margin above the word rāma
Place of Deposit NAK
Accession No. 2/77
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
praṇamya śirasā devaṃ candrajvalanaśobhitaṃ ||
sarvajñaṃ sarvadraṣṭāraṃ (2) sarvasya jagataḥ prabhuṃ || 1 ||
puruṣāṇāṃ tathā strīṇāṃ lakṣaṇaṃ ca samagrataḥ ||
adhamottamama(3)dhyānāṃ yathā prāha payonidhiḥ || 2 ||
śobhane hastanakṣatre grahasaumyaśubhe ravau ||
pūrvāhṇe (!) (4) brāhmaṇair yuktaḥ parīkṣeta vicakṣaṇaḥ || 3 ||
brāhmaṇaṃ prathama (!) jñeyaṃ tathā sarvāṃgalakṣaṇaṃ ||
(5) daṃtakeśanakhaśmaśrūgaṃdhavarṇasvarādibhiḥ || 4 || (fol. 1v1–5)
End
tuṃvīpuṣpasamaṃ gaṃdham athalākṣāsugaṃdhikā ||
tasyā na grasa(7)te garbho durbhagā caiva jāyate || 17 ||
caṃpakāśokapuṣpāṇāṃ yadi gaṃdho bhavet striyaḥ ||
su(8)bhagā sā bhaven nityaṃ bharttuś ca vasavarttinī || 18 ||
anyajanmakṛtaṃ karma śubhaṃ vā yadi (9) vāśubhaṃ ||
sarvābhiḥ prāpyate strībhir lakṣaṇaiś ca viśeṣataḥ || 19 || (fol. 14v6–9)
Sub-colophon
iti (2) sāmudrike lakṣaṇe puruṣalakṣaṇeṃ (!) dvādaśodhyāyaḥ || (exp. 10b1–2)
iti sāmudrike strīlakṣaṇe paṃcamodhyāyaḥ || (fol. 14v9)
Microfilm Details
Reel No. B 353/30
Date of Filming 09-10-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by MS
Date 13-11-2006